Declension table of ?bhāṅgaka

Deva

NeuterSingularDualPlural
Nominativebhāṅgakam bhāṅgake bhāṅgakāni
Vocativebhāṅgaka bhāṅgake bhāṅgakāni
Accusativebhāṅgakam bhāṅgake bhāṅgakāni
Instrumentalbhāṅgakena bhāṅgakābhyām bhāṅgakaiḥ
Dativebhāṅgakāya bhāṅgakābhyām bhāṅgakebhyaḥ
Ablativebhāṅgakāt bhāṅgakābhyām bhāṅgakebhyaḥ
Genitivebhāṅgakasya bhāṅgakayoḥ bhāṅgakānām
Locativebhāṅgake bhāṅgakayoḥ bhāṅgakeṣu

Compound bhāṅgaka -

Adverb -bhāṅgakam -bhāṅgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria