Declension table of ?bhādrasāma

Deva

MasculineSingularDualPlural
Nominativebhādrasāmaḥ bhādrasāmau bhādrasāmāḥ
Vocativebhādrasāma bhādrasāmau bhādrasāmāḥ
Accusativebhādrasāmam bhādrasāmau bhādrasāmān
Instrumentalbhādrasāmena bhādrasāmābhyām bhādrasāmaiḥ bhādrasāmebhiḥ
Dativebhādrasāmāya bhādrasāmābhyām bhādrasāmebhyaḥ
Ablativebhādrasāmāt bhādrasāmābhyām bhādrasāmebhyaḥ
Genitivebhādrasāmasya bhādrasāmayoḥ bhādrasāmānām
Locativebhādrasāme bhādrasāmayoḥ bhādrasāmeṣu

Compound bhādrasāma -

Adverb -bhādrasāmam -bhādrasāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria