Declension table of ?bhādramauñjī

Deva

FeminineSingularDualPlural
Nominativebhādramauñjī bhādramauñjyau bhādramauñjyaḥ
Vocativebhādramauñji bhādramauñjyau bhādramauñjyaḥ
Accusativebhādramauñjīm bhādramauñjyau bhādramauñjīḥ
Instrumentalbhādramauñjyā bhādramauñjībhyām bhādramauñjībhiḥ
Dativebhādramauñjyai bhādramauñjībhyām bhādramauñjībhyaḥ
Ablativebhādramauñjyāḥ bhādramauñjībhyām bhādramauñjībhyaḥ
Genitivebhādramauñjyāḥ bhādramauñjyoḥ bhādramauñjīnām
Locativebhādramauñjyām bhādramauñjyoḥ bhādramauñjīṣu

Compound bhādramauñji - bhādramauñjī -

Adverb -bhādramauñji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria