Declension table of ?bhādramauñja

Deva

NeuterSingularDualPlural
Nominativebhādramauñjam bhādramauñje bhādramauñjāni
Vocativebhādramauñja bhādramauñje bhādramauñjāni
Accusativebhādramauñjam bhādramauñje bhādramauñjāni
Instrumentalbhādramauñjena bhādramauñjābhyām bhādramauñjaiḥ
Dativebhādramauñjāya bhādramauñjābhyām bhādramauñjebhyaḥ
Ablativebhādramauñjāt bhādramauñjābhyām bhādramauñjebhyaḥ
Genitivebhādramauñjasya bhādramauñjayoḥ bhādramauñjānām
Locativebhādramauñje bhādramauñjayoḥ bhādramauñjeṣu

Compound bhādramauñja -

Adverb -bhādramauñjam -bhādramauñjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria