Declension table of ?bhādramauñja

Deva

MasculineSingularDualPlural
Nominativebhādramauñjaḥ bhādramauñjau bhādramauñjāḥ
Vocativebhādramauñja bhādramauñjau bhādramauñjāḥ
Accusativebhādramauñjam bhādramauñjau bhādramauñjān
Instrumentalbhādramauñjena bhādramauñjābhyām bhādramauñjaiḥ bhādramauñjebhiḥ
Dativebhādramauñjāya bhādramauñjābhyām bhādramauñjebhyaḥ
Ablativebhādramauñjāt bhādramauñjābhyām bhādramauñjebhyaḥ
Genitivebhādramauñjasya bhādramauñjayoḥ bhādramauñjānām
Locativebhādramauñje bhādramauñjayoḥ bhādramauñjeṣu

Compound bhādramauñja -

Adverb -bhādramauñjam -bhādramauñjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria