Declension table of ?bhādramātura

Deva

MasculineSingularDualPlural
Nominativebhādramāturaḥ bhādramāturau bhādramāturāḥ
Vocativebhādramātura bhādramāturau bhādramāturāḥ
Accusativebhādramāturam bhādramāturau bhādramāturān
Instrumentalbhādramātureṇa bhādramāturābhyām bhādramāturaiḥ bhādramāturebhiḥ
Dativebhādramāturāya bhādramāturābhyām bhādramāturebhyaḥ
Ablativebhādramāturāt bhādramāturābhyām bhādramāturebhyaḥ
Genitivebhādramāturasya bhādramāturayoḥ bhādramāturāṇām
Locativebhādramāture bhādramāturayoḥ bhādramātureṣu

Compound bhādramātura -

Adverb -bhādramāturam -bhādramāturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria