Declension table of ?bhādrabāheya

Deva

MasculineSingularDualPlural
Nominativebhādrabāheyaḥ bhādrabāheyau bhādrabāheyāḥ
Vocativebhādrabāheya bhādrabāheyau bhādrabāheyāḥ
Accusativebhādrabāheyam bhādrabāheyau bhādrabāheyān
Instrumentalbhādrabāheyeṇa bhādrabāheyābhyām bhādrabāheyaiḥ bhādrabāheyebhiḥ
Dativebhādrabāheyāya bhādrabāheyābhyām bhādrabāheyebhyaḥ
Ablativebhādrabāheyāt bhādrabāheyābhyām bhādrabāheyebhyaḥ
Genitivebhādrabāheyasya bhādrabāheyayoḥ bhādrabāheyāṇām
Locativebhādrabāheye bhādrabāheyayoḥ bhādrabāheyeṣu

Compound bhādrabāheya -

Adverb -bhādrabāheyam -bhādrabāheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria