Declension table of ?bhādrabāhavī

Deva

FeminineSingularDualPlural
Nominativebhādrabāhavī bhādrabāhavyau bhādrabāhavyaḥ
Vocativebhādrabāhavi bhādrabāhavyau bhādrabāhavyaḥ
Accusativebhādrabāhavīm bhādrabāhavyau bhādrabāhavīḥ
Instrumentalbhādrabāhavyā bhādrabāhavībhyām bhādrabāhavībhiḥ
Dativebhādrabāhavyai bhādrabāhavībhyām bhādrabāhavībhyaḥ
Ablativebhādrabāhavyāḥ bhādrabāhavībhyām bhādrabāhavībhyaḥ
Genitivebhādrabāhavyāḥ bhādrabāhavyoḥ bhādrabāhavīṇām
Locativebhādrabāhavyām bhādrabāhavyoḥ bhādrabāhavīṣu

Compound bhādrabāhavi - bhādrabāhavī -

Adverb -bhādrabāhavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria