Declension table of ?bhāṭakajīvikā

Deva

FeminineSingularDualPlural
Nominativebhāṭakajīvikā bhāṭakajīvike bhāṭakajīvikāḥ
Vocativebhāṭakajīvike bhāṭakajīvike bhāṭakajīvikāḥ
Accusativebhāṭakajīvikām bhāṭakajīvike bhāṭakajīvikāḥ
Instrumentalbhāṭakajīvikayā bhāṭakajīvikābhyām bhāṭakajīvikābhiḥ
Dativebhāṭakajīvikāyai bhāṭakajīvikābhyām bhāṭakajīvikābhyaḥ
Ablativebhāṭakajīvikāyāḥ bhāṭakajīvikābhyām bhāṭakajīvikābhyaḥ
Genitivebhāṭakajīvikāyāḥ bhāṭakajīvikayoḥ bhāṭakajīvikānām
Locativebhāṭakajīvikāyām bhāṭakajīvikayoḥ bhāṭakajīvikāsu

Adverb -bhāṭakajīvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria