Declension table of ?bhāṭaka

Deva

MasculineSingularDualPlural
Nominativebhāṭakaḥ bhāṭakau bhāṭakāḥ
Vocativebhāṭaka bhāṭakau bhāṭakāḥ
Accusativebhāṭakam bhāṭakau bhāṭakān
Instrumentalbhāṭakena bhāṭakābhyām bhāṭakaiḥ bhāṭakebhiḥ
Dativebhāṭakāya bhāṭakābhyām bhāṭakebhyaḥ
Ablativebhāṭakāt bhāṭakābhyām bhāṭakebhyaḥ
Genitivebhāṭakasya bhāṭakayoḥ bhāṭakānām
Locativebhāṭake bhāṭakayoḥ bhāṭakeṣu

Compound bhāṭaka -

Adverb -bhāṭakam -bhāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria