Declension table of ?bhāṭṭotpāṭana

Deva

NeuterSingularDualPlural
Nominativebhāṭṭotpāṭanam bhāṭṭotpāṭane bhāṭṭotpāṭanāni
Vocativebhāṭṭotpāṭana bhāṭṭotpāṭane bhāṭṭotpāṭanāni
Accusativebhāṭṭotpāṭanam bhāṭṭotpāṭane bhāṭṭotpāṭanāni
Instrumentalbhāṭṭotpāṭanena bhāṭṭotpāṭanābhyām bhāṭṭotpāṭanaiḥ
Dativebhāṭṭotpāṭanāya bhāṭṭotpāṭanābhyām bhāṭṭotpāṭanebhyaḥ
Ablativebhāṭṭotpāṭanāt bhāṭṭotpāṭanābhyām bhāṭṭotpāṭanebhyaḥ
Genitivebhāṭṭotpāṭanasya bhāṭṭotpāṭanayoḥ bhāṭṭotpāṭanānām
Locativebhāṭṭotpāṭane bhāṭṭotpāṭanayoḥ bhāṭṭotpāṭaneṣu

Compound bhāṭṭotpāṭana -

Adverb -bhāṭṭotpāṭanam -bhāṭṭotpāṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria