Declension table of ?bhāṭṭaparibhāṣā

Deva

FeminineSingularDualPlural
Nominativebhāṭṭaparibhāṣā bhāṭṭaparibhāṣe bhāṭṭaparibhāṣāḥ
Vocativebhāṭṭaparibhāṣe bhāṭṭaparibhāṣe bhāṭṭaparibhāṣāḥ
Accusativebhāṭṭaparibhāṣām bhāṭṭaparibhāṣe bhāṭṭaparibhāṣāḥ
Instrumentalbhāṭṭaparibhāṣayā bhāṭṭaparibhāṣābhyām bhāṭṭaparibhāṣābhiḥ
Dativebhāṭṭaparibhāṣāyai bhāṭṭaparibhāṣābhyām bhāṭṭaparibhāṣābhyaḥ
Ablativebhāṭṭaparibhāṣāyāḥ bhāṭṭaparibhāṣābhyām bhāṭṭaparibhāṣābhyaḥ
Genitivebhāṭṭaparibhāṣāyāḥ bhāṭṭaparibhāṣayoḥ bhāṭṭaparibhāṣāṇām
Locativebhāṭṭaparibhāṣāyām bhāṭṭaparibhāṣayoḥ bhāṭṭaparibhāṣāsu

Adverb -bhāṭṭaparibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria