Declension table of ?bhāṭṭadinakara

Deva

MasculineSingularDualPlural
Nominativebhāṭṭadinakaraḥ bhāṭṭadinakarau bhāṭṭadinakarāḥ
Vocativebhāṭṭadinakara bhāṭṭadinakarau bhāṭṭadinakarāḥ
Accusativebhāṭṭadinakaram bhāṭṭadinakarau bhāṭṭadinakarān
Instrumentalbhāṭṭadinakareṇa bhāṭṭadinakarābhyām bhāṭṭadinakaraiḥ bhāṭṭadinakarebhiḥ
Dativebhāṭṭadinakarāya bhāṭṭadinakarābhyām bhāṭṭadinakarebhyaḥ
Ablativebhāṭṭadinakarāt bhāṭṭadinakarābhyām bhāṭṭadinakarebhyaḥ
Genitivebhāṭṭadinakarasya bhāṭṭadinakarayoḥ bhāṭṭadinakarāṇām
Locativebhāṭṭadinakare bhāṭṭadinakarayoḥ bhāṭṭadinakareṣu

Compound bhāṭṭadinakara -

Adverb -bhāṭṭadinakaram -bhāṭṭadinakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria