Declension table of ?bhāṭṭadīpikānyakkāra

Deva

MasculineSingularDualPlural
Nominativebhāṭṭadīpikānyakkāraḥ bhāṭṭadīpikānyakkārau bhāṭṭadīpikānyakkārāḥ
Vocativebhāṭṭadīpikānyakkāra bhāṭṭadīpikānyakkārau bhāṭṭadīpikānyakkārāḥ
Accusativebhāṭṭadīpikānyakkāram bhāṭṭadīpikānyakkārau bhāṭṭadīpikānyakkārān
Instrumentalbhāṭṭadīpikānyakkāreṇa bhāṭṭadīpikānyakkārābhyām bhāṭṭadīpikānyakkāraiḥ bhāṭṭadīpikānyakkārebhiḥ
Dativebhāṭṭadīpikānyakkārāya bhāṭṭadīpikānyakkārābhyām bhāṭṭadīpikānyakkārebhyaḥ
Ablativebhāṭṭadīpikānyakkārāt bhāṭṭadīpikānyakkārābhyām bhāṭṭadīpikānyakkārebhyaḥ
Genitivebhāṭṭadīpikānyakkārasya bhāṭṭadīpikānyakkārayoḥ bhāṭṭadīpikānyakkārāṇām
Locativebhāṭṭadīpikānyakkāre bhāṭṭadīpikānyakkārayoḥ bhāṭṭadīpikānyakkāreṣu

Compound bhāṭṭadīpikānyakkāra -

Adverb -bhāṭṭadīpikānyakkāram -bhāṭṭadīpikānyakkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria