Declension table of ?bhāṭṭabhāskara

Deva

MasculineSingularDualPlural
Nominativebhāṭṭabhāskaraḥ bhāṭṭabhāskarau bhāṭṭabhāskarāḥ
Vocativebhāṭṭabhāskara bhāṭṭabhāskarau bhāṭṭabhāskarāḥ
Accusativebhāṭṭabhāskaram bhāṭṭabhāskarau bhāṭṭabhāskarān
Instrumentalbhāṭṭabhāskareṇa bhāṭṭabhāskarābhyām bhāṭṭabhāskaraiḥ bhāṭṭabhāskarebhiḥ
Dativebhāṭṭabhāskarāya bhāṭṭabhāskarābhyām bhāṭṭabhāskarebhyaḥ
Ablativebhāṭṭabhāskarāt bhāṭṭabhāskarābhyām bhāṭṭabhāskarebhyaḥ
Genitivebhāṭṭabhāskarasya bhāṭṭabhāskarayoḥ bhāṭṭabhāskarāṇām
Locativebhāṭṭabhāskare bhāṭṭabhāskarayoḥ bhāṭṭabhāskareṣu

Compound bhāṭṭabhāskara -

Adverb -bhāṭṭabhāskaram -bhāṭṭabhāskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria