Declension table of ?bhāṭṭālaṅkāra

Deva

MasculineSingularDualPlural
Nominativebhāṭṭālaṅkāraḥ bhāṭṭālaṅkārau bhāṭṭālaṅkārāḥ
Vocativebhāṭṭālaṅkāra bhāṭṭālaṅkārau bhāṭṭālaṅkārāḥ
Accusativebhāṭṭālaṅkāram bhāṭṭālaṅkārau bhāṭṭālaṅkārān
Instrumentalbhāṭṭālaṅkāreṇa bhāṭṭālaṅkārābhyām bhāṭṭālaṅkāraiḥ bhāṭṭālaṅkārebhiḥ
Dativebhāṭṭālaṅkārāya bhāṭṭālaṅkārābhyām bhāṭṭālaṅkārebhyaḥ
Ablativebhāṭṭālaṅkārāt bhāṭṭālaṅkārābhyām bhāṭṭālaṅkārebhyaḥ
Genitivebhāṭṭālaṅkārasya bhāṭṭālaṅkārayoḥ bhāṭṭālaṅkārāṇām
Locativebhāṭṭālaṅkāre bhāṭṭālaṅkārayoḥ bhāṭṭālaṅkāreṣu

Compound bhāṭṭālaṅkāra -

Adverb -bhāṭṭālaṅkāram -bhāṭṭālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria