Declension table of bhāṭṭa

Deva

NeuterSingularDualPlural
Nominativebhāṭṭam bhāṭṭe bhāṭṭāni
Vocativebhāṭṭa bhāṭṭe bhāṭṭāni
Accusativebhāṭṭam bhāṭṭe bhāṭṭāni
Instrumentalbhāṭṭena bhāṭṭābhyām bhāṭṭaiḥ
Dativebhāṭṭāya bhāṭṭābhyām bhāṭṭebhyaḥ
Ablativebhāṭṭāt bhāṭṭābhyām bhāṭṭebhyaḥ
Genitivebhāṭṭasya bhāṭṭayoḥ bhāṭṭānām
Locativebhāṭṭe bhāṭṭayoḥ bhāṭṭeṣu

Compound bhāṭṭa -

Adverb -bhāṭṭam -bhāṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria