Declension table of bhāṭṭa

Deva

MasculineSingularDualPlural
Nominativebhāṭṭaḥ bhāṭṭau bhāṭṭāḥ
Vocativebhāṭṭa bhāṭṭau bhāṭṭāḥ
Accusativebhāṭṭam bhāṭṭau bhāṭṭān
Instrumentalbhāṭṭena bhāṭṭābhyām bhāṭṭaiḥ bhāṭṭebhiḥ
Dativebhāṭṭāya bhāṭṭābhyām bhāṭṭebhyaḥ
Ablativebhāṭṭāt bhāṭṭābhyām bhāṭṭebhyaḥ
Genitivebhāṭṭasya bhāṭṭayoḥ bhāṭṭānām
Locativebhāṭṭe bhāṭṭayoḥ bhāṭṭeṣu

Compound bhāṭṭa -

Adverb -bhāṭṭam -bhāṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria