Declension table of ?bhāṣyavyākhyā

Deva

FeminineSingularDualPlural
Nominativebhāṣyavyākhyā bhāṣyavyākhye bhāṣyavyākhyāḥ
Vocativebhāṣyavyākhye bhāṣyavyākhye bhāṣyavyākhyāḥ
Accusativebhāṣyavyākhyām bhāṣyavyākhye bhāṣyavyākhyāḥ
Instrumentalbhāṣyavyākhyayā bhāṣyavyākhyābhyām bhāṣyavyākhyābhiḥ
Dativebhāṣyavyākhyāyai bhāṣyavyākhyābhyām bhāṣyavyākhyābhyaḥ
Ablativebhāṣyavyākhyāyāḥ bhāṣyavyākhyābhyām bhāṣyavyākhyābhyaḥ
Genitivebhāṣyavyākhyāyāḥ bhāṣyavyākhyayoḥ bhāṣyavyākhyāṇām
Locativebhāṣyavyākhyāyām bhāṣyavyākhyayoḥ bhāṣyavyākhyāsu

Adverb -bhāṣyavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria