Declension table of ?bhāṣyaviṣayavākyadīpikā

Deva

FeminineSingularDualPlural
Nominativebhāṣyaviṣayavākyadīpikā bhāṣyaviṣayavākyadīpike bhāṣyaviṣayavākyadīpikāḥ
Vocativebhāṣyaviṣayavākyadīpike bhāṣyaviṣayavākyadīpike bhāṣyaviṣayavākyadīpikāḥ
Accusativebhāṣyaviṣayavākyadīpikām bhāṣyaviṣayavākyadīpike bhāṣyaviṣayavākyadīpikāḥ
Instrumentalbhāṣyaviṣayavākyadīpikayā bhāṣyaviṣayavākyadīpikābhyām bhāṣyaviṣayavākyadīpikābhiḥ
Dativebhāṣyaviṣayavākyadīpikāyai bhāṣyaviṣayavākyadīpikābhyām bhāṣyaviṣayavākyadīpikābhyaḥ
Ablativebhāṣyaviṣayavākyadīpikāyāḥ bhāṣyaviṣayavākyadīpikābhyām bhāṣyaviṣayavākyadīpikābhyaḥ
Genitivebhāṣyaviṣayavākyadīpikāyāḥ bhāṣyaviṣayavākyadīpikayoḥ bhāṣyaviṣayavākyadīpikānām
Locativebhāṣyaviṣayavākyadīpikāyām bhāṣyaviṣayavākyadīpikayoḥ bhāṣyaviṣayavākyadīpikāsu

Adverb -bhāṣyaviṣayavākyadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria