Declension table of ?bhāṣyavārttika

Deva

NeuterSingularDualPlural
Nominativebhāṣyavārttikam bhāṣyavārttike bhāṣyavārttikāni
Vocativebhāṣyavārttika bhāṣyavārttike bhāṣyavārttikāni
Accusativebhāṣyavārttikam bhāṣyavārttike bhāṣyavārttikāni
Instrumentalbhāṣyavārttikena bhāṣyavārttikābhyām bhāṣyavārttikaiḥ
Dativebhāṣyavārttikāya bhāṣyavārttikābhyām bhāṣyavārttikebhyaḥ
Ablativebhāṣyavārttikāt bhāṣyavārttikābhyām bhāṣyavārttikebhyaḥ
Genitivebhāṣyavārttikasya bhāṣyavārttikayoḥ bhāṣyavārttikānām
Locativebhāṣyavārttike bhāṣyavārttikayoḥ bhāṣyavārttikeṣu

Compound bhāṣyavārttika -

Adverb -bhāṣyavārttikam -bhāṣyavārttikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria