Declension table of ?bhāṣyaratnaprakāśikā

Deva

FeminineSingularDualPlural
Nominativebhāṣyaratnaprakāśikā bhāṣyaratnaprakāśike bhāṣyaratnaprakāśikāḥ
Vocativebhāṣyaratnaprakāśike bhāṣyaratnaprakāśike bhāṣyaratnaprakāśikāḥ
Accusativebhāṣyaratnaprakāśikām bhāṣyaratnaprakāśike bhāṣyaratnaprakāśikāḥ
Instrumentalbhāṣyaratnaprakāśikayā bhāṣyaratnaprakāśikābhyām bhāṣyaratnaprakāśikābhiḥ
Dativebhāṣyaratnaprakāśikāyai bhāṣyaratnaprakāśikābhyām bhāṣyaratnaprakāśikābhyaḥ
Ablativebhāṣyaratnaprakāśikāyāḥ bhāṣyaratnaprakāśikābhyām bhāṣyaratnaprakāśikābhyaḥ
Genitivebhāṣyaratnaprakāśikāyāḥ bhāṣyaratnaprakāśikayoḥ bhāṣyaratnaprakāśikānām
Locativebhāṣyaratnaprakāśikāyām bhāṣyaratnaprakāśikayoḥ bhāṣyaratnaprakāśikāsu

Adverb -bhāṣyaratnaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria