Declension table of ?bhāṣyaratnāvalī

Deva

FeminineSingularDualPlural
Nominativebhāṣyaratnāvalī bhāṣyaratnāvalyau bhāṣyaratnāvalyaḥ
Vocativebhāṣyaratnāvali bhāṣyaratnāvalyau bhāṣyaratnāvalyaḥ
Accusativebhāṣyaratnāvalīm bhāṣyaratnāvalyau bhāṣyaratnāvalīḥ
Instrumentalbhāṣyaratnāvalyā bhāṣyaratnāvalībhyām bhāṣyaratnāvalībhiḥ
Dativebhāṣyaratnāvalyai bhāṣyaratnāvalībhyām bhāṣyaratnāvalībhyaḥ
Ablativebhāṣyaratnāvalyāḥ bhāṣyaratnāvalībhyām bhāṣyaratnāvalībhyaḥ
Genitivebhāṣyaratnāvalyāḥ bhāṣyaratnāvalyoḥ bhāṣyaratnāvalīnām
Locativebhāṣyaratnāvalyām bhāṣyaratnāvalyoḥ bhāṣyaratnāvalīṣu

Compound bhāṣyaratnāvali - bhāṣyaratnāvalī -

Adverb -bhāṣyaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria