Declension table of ?bhāṣyarāja

Deva

MasculineSingularDualPlural
Nominativebhāṣyarājaḥ bhāṣyarājau bhāṣyarājāḥ
Vocativebhāṣyarāja bhāṣyarājau bhāṣyarājāḥ
Accusativebhāṣyarājam bhāṣyarājau bhāṣyarājān
Instrumentalbhāṣyarājena bhāṣyarājābhyām bhāṣyarājaiḥ bhāṣyarājebhiḥ
Dativebhāṣyarājāya bhāṣyarājābhyām bhāṣyarājebhyaḥ
Ablativebhāṣyarājāt bhāṣyarājābhyām bhāṣyarājebhyaḥ
Genitivebhāṣyarājasya bhāṣyarājayoḥ bhāṣyarājānām
Locativebhāṣyarāje bhāṣyarājayoḥ bhāṣyarājeṣu

Compound bhāṣyarāja -

Adverb -bhāṣyarājam -bhāṣyarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria