Declension table of ?bhāṣyapratyayodbodha

Deva

MasculineSingularDualPlural
Nominativebhāṣyapratyayodbodhaḥ bhāṣyapratyayodbodhau bhāṣyapratyayodbodhāḥ
Vocativebhāṣyapratyayodbodha bhāṣyapratyayodbodhau bhāṣyapratyayodbodhāḥ
Accusativebhāṣyapratyayodbodham bhāṣyapratyayodbodhau bhāṣyapratyayodbodhān
Instrumentalbhāṣyapratyayodbodhena bhāṣyapratyayodbodhābhyām bhāṣyapratyayodbodhaiḥ bhāṣyapratyayodbodhebhiḥ
Dativebhāṣyapratyayodbodhāya bhāṣyapratyayodbodhābhyām bhāṣyapratyayodbodhebhyaḥ
Ablativebhāṣyapratyayodbodhāt bhāṣyapratyayodbodhābhyām bhāṣyapratyayodbodhebhyaḥ
Genitivebhāṣyapratyayodbodhasya bhāṣyapratyayodbodhayoḥ bhāṣyapratyayodbodhānām
Locativebhāṣyapratyayodbodhe bhāṣyapratyayodbodhayoḥ bhāṣyapratyayodbodheṣu

Compound bhāṣyapratyayodbodha -

Adverb -bhāṣyapratyayodbodham -bhāṣyapratyayodbodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria