Declension table of ?bhāṣyanavāhnika

Deva

NeuterSingularDualPlural
Nominativebhāṣyanavāhnikam bhāṣyanavāhnike bhāṣyanavāhnikāni
Vocativebhāṣyanavāhnika bhāṣyanavāhnike bhāṣyanavāhnikāni
Accusativebhāṣyanavāhnikam bhāṣyanavāhnike bhāṣyanavāhnikāni
Instrumentalbhāṣyanavāhnikena bhāṣyanavāhnikābhyām bhāṣyanavāhnikaiḥ
Dativebhāṣyanavāhnikāya bhāṣyanavāhnikābhyām bhāṣyanavāhnikebhyaḥ
Ablativebhāṣyanavāhnikāt bhāṣyanavāhnikābhyām bhāṣyanavāhnikebhyaḥ
Genitivebhāṣyanavāhnikasya bhāṣyanavāhnikayoḥ bhāṣyanavāhnikānām
Locativebhāṣyanavāhnike bhāṣyanavāhnikayoḥ bhāṣyanavāhnikeṣu

Compound bhāṣyanavāhnika -

Adverb -bhāṣyanavāhnikam -bhāṣyanavāhnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria