Declension table of ?bhāṣyakaiyaṭīya

Deva

NeuterSingularDualPlural
Nominativebhāṣyakaiyaṭīyam bhāṣyakaiyaṭīye bhāṣyakaiyaṭīyāni
Vocativebhāṣyakaiyaṭīya bhāṣyakaiyaṭīye bhāṣyakaiyaṭīyāni
Accusativebhāṣyakaiyaṭīyam bhāṣyakaiyaṭīye bhāṣyakaiyaṭīyāni
Instrumentalbhāṣyakaiyaṭīyena bhāṣyakaiyaṭīyābhyām bhāṣyakaiyaṭīyaiḥ
Dativebhāṣyakaiyaṭīyāya bhāṣyakaiyaṭīyābhyām bhāṣyakaiyaṭīyebhyaḥ
Ablativebhāṣyakaiyaṭīyāt bhāṣyakaiyaṭīyābhyām bhāṣyakaiyaṭīyebhyaḥ
Genitivebhāṣyakaiyaṭīyasya bhāṣyakaiyaṭīyayoḥ bhāṣyakaiyaṭīyānām
Locativebhāṣyakaiyaṭīye bhāṣyakaiyaṭīyayoḥ bhāṣyakaiyaṭīyeṣu

Compound bhāṣyakaiyaṭīya -

Adverb -bhāṣyakaiyaṭīyam -bhāṣyakaiyaṭīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria