Declension table of ?bhāṣyakārastotra

Deva

NeuterSingularDualPlural
Nominativebhāṣyakārastotram bhāṣyakārastotre bhāṣyakārastotrāṇi
Vocativebhāṣyakārastotra bhāṣyakārastotre bhāṣyakārastotrāṇi
Accusativebhāṣyakārastotram bhāṣyakārastotre bhāṣyakārastotrāṇi
Instrumentalbhāṣyakārastotreṇa bhāṣyakārastotrābhyām bhāṣyakārastotraiḥ
Dativebhāṣyakārastotrāya bhāṣyakārastotrābhyām bhāṣyakārastotrebhyaḥ
Ablativebhāṣyakārastotrāt bhāṣyakārastotrābhyām bhāṣyakārastotrebhyaḥ
Genitivebhāṣyakārastotrasya bhāṣyakārastotrayoḥ bhāṣyakārastotrāṇām
Locativebhāṣyakārastotre bhāṣyakārastotrayoḥ bhāṣyakārastotreṣu

Compound bhāṣyakārastotra -

Adverb -bhāṣyakārastotram -bhāṣyakārastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria