Declension table of ?bhāṣyakāraprapatti

Deva

FeminineSingularDualPlural
Nominativebhāṣyakāraprapattiḥ bhāṣyakāraprapattī bhāṣyakāraprapattayaḥ
Vocativebhāṣyakāraprapatte bhāṣyakāraprapattī bhāṣyakāraprapattayaḥ
Accusativebhāṣyakāraprapattim bhāṣyakāraprapattī bhāṣyakāraprapattīḥ
Instrumentalbhāṣyakāraprapattyā bhāṣyakāraprapattibhyām bhāṣyakāraprapattibhiḥ
Dativebhāṣyakāraprapattyai bhāṣyakāraprapattaye bhāṣyakāraprapattibhyām bhāṣyakāraprapattibhyaḥ
Ablativebhāṣyakāraprapattyāḥ bhāṣyakāraprapatteḥ bhāṣyakāraprapattibhyām bhāṣyakāraprapattibhyaḥ
Genitivebhāṣyakāraprapattyāḥ bhāṣyakāraprapatteḥ bhāṣyakāraprapattyoḥ bhāṣyakāraprapattīnām
Locativebhāṣyakāraprapattyām bhāṣyakāraprapattau bhāṣyakāraprapattyoḥ bhāṣyakāraprapattiṣu

Compound bhāṣyakāraprapatti -

Adverb -bhāṣyakāraprapatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria