Declension table of ?bhāṣyacandrikā

Deva

FeminineSingularDualPlural
Nominativebhāṣyacandrikā bhāṣyacandrike bhāṣyacandrikāḥ
Vocativebhāṣyacandrike bhāṣyacandrike bhāṣyacandrikāḥ
Accusativebhāṣyacandrikām bhāṣyacandrike bhāṣyacandrikāḥ
Instrumentalbhāṣyacandrikayā bhāṣyacandrikābhyām bhāṣyacandrikābhiḥ
Dativebhāṣyacandrikāyai bhāṣyacandrikābhyām bhāṣyacandrikābhyaḥ
Ablativebhāṣyacandrikāyāḥ bhāṣyacandrikābhyām bhāṣyacandrikābhyaḥ
Genitivebhāṣyacandrikāyāḥ bhāṣyacandrikayoḥ bhāṣyacandrikāṇām
Locativebhāṣyacandrikāyām bhāṣyacandrikayoḥ bhāṣyacandrikāsu

Adverb -bhāṣyacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria