Declension table of ?bhāṣyabhūtā

Deva

FeminineSingularDualPlural
Nominativebhāṣyabhūtā bhāṣyabhūte bhāṣyabhūtāḥ
Vocativebhāṣyabhūte bhāṣyabhūte bhāṣyabhūtāḥ
Accusativebhāṣyabhūtām bhāṣyabhūte bhāṣyabhūtāḥ
Instrumentalbhāṣyabhūtayā bhāṣyabhūtābhyām bhāṣyabhūtābhiḥ
Dativebhāṣyabhūtāyai bhāṣyabhūtābhyām bhāṣyabhūtābhyaḥ
Ablativebhāṣyabhūtāyāḥ bhāṣyabhūtābhyām bhāṣyabhūtābhyaḥ
Genitivebhāṣyabhūtāyāḥ bhāṣyabhūtayoḥ bhāṣyabhūtānām
Locativebhāṣyabhūtāyām bhāṣyabhūtayoḥ bhāṣyabhūtāsu

Adverb -bhāṣyabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria