Declension table of ?bhāṣyabhūta

Deva

NeuterSingularDualPlural
Nominativebhāṣyabhūtam bhāṣyabhūte bhāṣyabhūtāni
Vocativebhāṣyabhūta bhāṣyabhūte bhāṣyabhūtāni
Accusativebhāṣyabhūtam bhāṣyabhūte bhāṣyabhūtāni
Instrumentalbhāṣyabhūtena bhāṣyabhūtābhyām bhāṣyabhūtaiḥ
Dativebhāṣyabhūtāya bhāṣyabhūtābhyām bhāṣyabhūtebhyaḥ
Ablativebhāṣyabhūtāt bhāṣyabhūtābhyām bhāṣyabhūtebhyaḥ
Genitivebhāṣyabhūtasya bhāṣyabhūtayoḥ bhāṣyabhūtānām
Locativebhāṣyabhūte bhāṣyabhūtayoḥ bhāṣyabhūteṣu

Compound bhāṣyabhūta -

Adverb -bhāṣyabhūtam -bhāṣyabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria