Declension table of ?bhāṣyabhūta

Deva

MasculineSingularDualPlural
Nominativebhāṣyabhūtaḥ bhāṣyabhūtau bhāṣyabhūtāḥ
Vocativebhāṣyabhūta bhāṣyabhūtau bhāṣyabhūtāḥ
Accusativebhāṣyabhūtam bhāṣyabhūtau bhāṣyabhūtān
Instrumentalbhāṣyabhūtena bhāṣyabhūtābhyām bhāṣyabhūtaiḥ bhāṣyabhūtebhiḥ
Dativebhāṣyabhūtāya bhāṣyabhūtābhyām bhāṣyabhūtebhyaḥ
Ablativebhāṣyabhūtāt bhāṣyabhūtābhyām bhāṣyabhūtebhyaḥ
Genitivebhāṣyabhūtasya bhāṣyabhūtayoḥ bhāṣyabhūtānām
Locativebhāṣyabhūte bhāṣyabhūtayoḥ bhāṣyabhūteṣu

Compound bhāṣyabhūta -

Adverb -bhāṣyabhūtam -bhāṣyabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria