Declension table of ?bhāṣyāvatārikā

Deva

FeminineSingularDualPlural
Nominativebhāṣyāvatārikā bhāṣyāvatārike bhāṣyāvatārikāḥ
Vocativebhāṣyāvatārike bhāṣyāvatārike bhāṣyāvatārikāḥ
Accusativebhāṣyāvatārikām bhāṣyāvatārike bhāṣyāvatārikāḥ
Instrumentalbhāṣyāvatārikayā bhāṣyāvatārikābhyām bhāṣyāvatārikābhiḥ
Dativebhāṣyāvatārikāyai bhāṣyāvatārikābhyām bhāṣyāvatārikābhyaḥ
Ablativebhāṣyāvatārikāyāḥ bhāṣyāvatārikābhyām bhāṣyāvatārikābhyaḥ
Genitivebhāṣyāvatārikāyāḥ bhāṣyāvatārikayoḥ bhāṣyāvatārikāṇām
Locativebhāṣyāvatārikāyām bhāṣyāvatārikayoḥ bhāṣyāvatārikāsu

Adverb -bhāṣyāvatārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria