Declension table of ?bhāṣyaṭīkā

Deva

FeminineSingularDualPlural
Nominativebhāṣyaṭīkā bhāṣyaṭīke bhāṣyaṭīkāḥ
Vocativebhāṣyaṭīke bhāṣyaṭīke bhāṣyaṭīkāḥ
Accusativebhāṣyaṭīkām bhāṣyaṭīke bhāṣyaṭīkāḥ
Instrumentalbhāṣyaṭīkayā bhāṣyaṭīkābhyām bhāṣyaṭīkābhiḥ
Dativebhāṣyaṭīkāyai bhāṣyaṭīkābhyām bhāṣyaṭīkābhyaḥ
Ablativebhāṣyaṭīkāyāḥ bhāṣyaṭīkābhyām bhāṣyaṭīkābhyaḥ
Genitivebhāṣyaṭīkāyāḥ bhāṣyaṭīkayoḥ bhāṣyaṭīkānām
Locativebhāṣyaṭīkāyām bhāṣyaṭīkayoḥ bhāṣyaṭīkāsu

Adverb -bhāṣyaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria