Declension table of ?bhāṣitapuṃskatva

Deva

NeuterSingularDualPlural
Nominativebhāṣitapuṃskatvam bhāṣitapuṃskatve bhāṣitapuṃskatvāni
Vocativebhāṣitapuṃskatva bhāṣitapuṃskatve bhāṣitapuṃskatvāni
Accusativebhāṣitapuṃskatvam bhāṣitapuṃskatve bhāṣitapuṃskatvāni
Instrumentalbhāṣitapuṃskatvena bhāṣitapuṃskatvābhyām bhāṣitapuṃskatvaiḥ
Dativebhāṣitapuṃskatvāya bhāṣitapuṃskatvābhyām bhāṣitapuṃskatvebhyaḥ
Ablativebhāṣitapuṃskatvāt bhāṣitapuṃskatvābhyām bhāṣitapuṃskatvebhyaḥ
Genitivebhāṣitapuṃskatvasya bhāṣitapuṃskatvayoḥ bhāṣitapuṃskatvānām
Locativebhāṣitapuṃskatve bhāṣitapuṃskatvayoḥ bhāṣitapuṃskatveṣu

Compound bhāṣitapuṃskatva -

Adverb -bhāṣitapuṃskatvam -bhāṣitapuṃskatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria