Declension table of ?bhāṣitapuṃskā

Deva

FeminineSingularDualPlural
Nominativebhāṣitapuṃskā bhāṣitapuṃske bhāṣitapuṃskāḥ
Vocativebhāṣitapuṃske bhāṣitapuṃske bhāṣitapuṃskāḥ
Accusativebhāṣitapuṃskām bhāṣitapuṃske bhāṣitapuṃskāḥ
Instrumentalbhāṣitapuṃskayā bhāṣitapuṃskābhyām bhāṣitapuṃskābhiḥ
Dativebhāṣitapuṃskāyai bhāṣitapuṃskābhyām bhāṣitapuṃskābhyaḥ
Ablativebhāṣitapuṃskāyāḥ bhāṣitapuṃskābhyām bhāṣitapuṃskābhyaḥ
Genitivebhāṣitapuṃskāyāḥ bhāṣitapuṃskayoḥ bhāṣitapuṃskānām
Locativebhāṣitapuṃskāyām bhāṣitapuṃskayoḥ bhāṣitapuṃskāsu

Adverb -bhāṣitapuṃskam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria