Declension table of bhāṣitapuṃska

Deva

NeuterSingularDualPlural
Nominativebhāṣitapuṃskam bhāṣitapuṃske bhāṣitapuṃskāni
Vocativebhāṣitapuṃska bhāṣitapuṃske bhāṣitapuṃskāni
Accusativebhāṣitapuṃskam bhāṣitapuṃske bhāṣitapuṃskāni
Instrumentalbhāṣitapuṃskena bhāṣitapuṃskābhyām bhāṣitapuṃskaiḥ
Dativebhāṣitapuṃskāya bhāṣitapuṃskābhyām bhāṣitapuṃskebhyaḥ
Ablativebhāṣitapuṃskāt bhāṣitapuṃskābhyām bhāṣitapuṃskebhyaḥ
Genitivebhāṣitapuṃskasya bhāṣitapuṃskayoḥ bhāṣitapuṃskānām
Locativebhāṣitapuṃske bhāṣitapuṃskayoḥ bhāṣitapuṃskeṣu

Compound bhāṣitapuṃska -

Adverb -bhāṣitapuṃskam -bhāṣitapuṃskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria