Declension table of ?bhāṣitā

Deva

FeminineSingularDualPlural
Nominativebhāṣitā bhāṣite bhāṣitāḥ
Vocativebhāṣite bhāṣite bhāṣitāḥ
Accusativebhāṣitām bhāṣite bhāṣitāḥ
Instrumentalbhāṣitayā bhāṣitābhyām bhāṣitābhiḥ
Dativebhāṣitāyai bhāṣitābhyām bhāṣitābhyaḥ
Ablativebhāṣitāyāḥ bhāṣitābhyām bhāṣitābhyaḥ
Genitivebhāṣitāyāḥ bhāṣitayoḥ bhāṣitānām
Locativebhāṣitāyām bhāṣitayoḥ bhāṣitāsu

Adverb -bhāṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria