Declension table of bhāṣita

Deva

NeuterSingularDualPlural
Nominativebhāṣitam bhāṣite bhāṣitāni
Vocativebhāṣita bhāṣite bhāṣitāni
Accusativebhāṣitam bhāṣite bhāṣitāni
Instrumentalbhāṣitena bhāṣitābhyām bhāṣitaiḥ
Dativebhāṣitāya bhāṣitābhyām bhāṣitebhyaḥ
Ablativebhāṣitāt bhāṣitābhyām bhāṣitebhyaḥ
Genitivebhāṣitasya bhāṣitayoḥ bhāṣitānām
Locativebhāṣite bhāṣitayoḥ bhāṣiteṣu

Compound bhāṣita -

Adverb -bhāṣitam -bhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria