Declension table of bhāṣitṛ

Deva

MasculineSingularDualPlural
Nominativebhāṣitā bhāṣitārau bhāṣitāraḥ
Vocativebhāṣitaḥ bhāṣitārau bhāṣitāraḥ
Accusativebhāṣitāram bhāṣitārau bhāṣitṝn
Instrumentalbhāṣitrā bhāṣitṛbhyām bhāṣitṛbhiḥ
Dativebhāṣitre bhāṣitṛbhyām bhāṣitṛbhyaḥ
Ablativebhāṣituḥ bhāṣitṛbhyām bhāṣitṛbhyaḥ
Genitivebhāṣituḥ bhāṣitroḥ bhāṣitṝṇām
Locativebhāṣitari bhāṣitroḥ bhāṣitṛṣu

Compound bhāṣitṛ -

Adverb -bhāṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria