Declension table of bhāṣin

Deva

NeuterSingularDualPlural
Nominativebhāṣi bhāṣiṇī bhāṣīṇi
Vocativebhāṣin bhāṣi bhāṣiṇī bhāṣīṇi
Accusativebhāṣi bhāṣiṇī bhāṣīṇi
Instrumentalbhāṣiṇā bhāṣibhyām bhāṣibhiḥ
Dativebhāṣiṇe bhāṣibhyām bhāṣibhyaḥ
Ablativebhāṣiṇaḥ bhāṣibhyām bhāṣibhyaḥ
Genitivebhāṣiṇaḥ bhāṣiṇoḥ bhāṣiṇām
Locativebhāṣiṇi bhāṣiṇoḥ bhāṣiṣu

Compound bhāṣi -

Adverb -bhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria