Declension table of ?bhāṣikasvara

Deva

MasculineSingularDualPlural
Nominativebhāṣikasvaraḥ bhāṣikasvarau bhāṣikasvarāḥ
Vocativebhāṣikasvara bhāṣikasvarau bhāṣikasvarāḥ
Accusativebhāṣikasvaram bhāṣikasvarau bhāṣikasvarān
Instrumentalbhāṣikasvareṇa bhāṣikasvarābhyām bhāṣikasvaraiḥ bhāṣikasvarebhiḥ
Dativebhāṣikasvarāya bhāṣikasvarābhyām bhāṣikasvarebhyaḥ
Ablativebhāṣikasvarāt bhāṣikasvarābhyām bhāṣikasvarebhyaḥ
Genitivebhāṣikasvarasya bhāṣikasvarayoḥ bhāṣikasvarāṇām
Locativebhāṣikasvare bhāṣikasvarayoḥ bhāṣikasvareṣu

Compound bhāṣikasvara -

Adverb -bhāṣikasvaram -bhāṣikasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria