Declension table of ?bhāṣaka

Deva

MasculineSingularDualPlural
Nominativebhāṣakaḥ bhāṣakau bhāṣakāḥ
Vocativebhāṣaka bhāṣakau bhāṣakāḥ
Accusativebhāṣakam bhāṣakau bhāṣakān
Instrumentalbhāṣakeṇa bhāṣakābhyām bhāṣakaiḥ bhāṣakebhiḥ
Dativebhāṣakāya bhāṣakābhyām bhāṣakebhyaḥ
Ablativebhāṣakāt bhāṣakābhyām bhāṣakebhyaḥ
Genitivebhāṣakasya bhāṣakayoḥ bhāṣakāṇām
Locativebhāṣake bhāṣakayoḥ bhāṣakeṣu

Compound bhāṣaka -

Adverb -bhāṣakam -bhāṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria