Declension table of ?bhāṣāvṛttyarthavṛtti

Deva

FeminineSingularDualPlural
Nominativebhāṣāvṛttyarthavṛttiḥ bhāṣāvṛttyarthavṛttī bhāṣāvṛttyarthavṛttayaḥ
Vocativebhāṣāvṛttyarthavṛtte bhāṣāvṛttyarthavṛttī bhāṣāvṛttyarthavṛttayaḥ
Accusativebhāṣāvṛttyarthavṛttim bhāṣāvṛttyarthavṛttī bhāṣāvṛttyarthavṛttīḥ
Instrumentalbhāṣāvṛttyarthavṛttyā bhāṣāvṛttyarthavṛttibhyām bhāṣāvṛttyarthavṛttibhiḥ
Dativebhāṣāvṛttyarthavṛttyai bhāṣāvṛttyarthavṛttaye bhāṣāvṛttyarthavṛttibhyām bhāṣāvṛttyarthavṛttibhyaḥ
Ablativebhāṣāvṛttyarthavṛttyāḥ bhāṣāvṛttyarthavṛtteḥ bhāṣāvṛttyarthavṛttibhyām bhāṣāvṛttyarthavṛttibhyaḥ
Genitivebhāṣāvṛttyarthavṛttyāḥ bhāṣāvṛttyarthavṛtteḥ bhāṣāvṛttyarthavṛttyoḥ bhāṣāvṛttyarthavṛttīnām
Locativebhāṣāvṛttyarthavṛttyām bhāṣāvṛttyarthavṛttau bhāṣāvṛttyarthavṛttyoḥ bhāṣāvṛttyarthavṛttiṣu

Compound bhāṣāvṛttyarthavṛtti -

Adverb -bhāṣāvṛttyarthavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria