Declension table of bhāṣāvṛtti

Deva

FeminineSingularDualPlural
Nominativebhāṣāvṛttiḥ bhāṣāvṛttī bhāṣāvṛttayaḥ
Vocativebhāṣāvṛtte bhāṣāvṛttī bhāṣāvṛttayaḥ
Accusativebhāṣāvṛttim bhāṣāvṛttī bhāṣāvṛttīḥ
Instrumentalbhāṣāvṛttyā bhāṣāvṛttibhyām bhāṣāvṛttibhiḥ
Dativebhāṣāvṛttyai bhāṣāvṛttaye bhāṣāvṛttibhyām bhāṣāvṛttibhyaḥ
Ablativebhāṣāvṛttyāḥ bhāṣāvṛtteḥ bhāṣāvṛttibhyām bhāṣāvṛttibhyaḥ
Genitivebhāṣāvṛttyāḥ bhāṣāvṛtteḥ bhāṣāvṛttyoḥ bhāṣāvṛttīnām
Locativebhāṣāvṛttyām bhāṣāvṛttau bhāṣāvṛttyoḥ bhāṣāvṛttiṣu

Compound bhāṣāvṛtti -

Adverb -bhāṣāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria