Declension table of ?bhāṣāprakāśikā

Deva

FeminineSingularDualPlural
Nominativebhāṣāprakāśikā bhāṣāprakāśike bhāṣāprakāśikāḥ
Vocativebhāṣāprakāśike bhāṣāprakāśike bhāṣāprakāśikāḥ
Accusativebhāṣāprakāśikām bhāṣāprakāśike bhāṣāprakāśikāḥ
Instrumentalbhāṣāprakāśikayā bhāṣāprakāśikābhyām bhāṣāprakāśikābhiḥ
Dativebhāṣāprakāśikāyai bhāṣāprakāśikābhyām bhāṣāprakāśikābhyaḥ
Ablativebhāṣāprakāśikāyāḥ bhāṣāprakāśikābhyām bhāṣāprakāśikābhyaḥ
Genitivebhāṣāprakāśikāyāḥ bhāṣāprakāśikayoḥ bhāṣāprakāśikānām
Locativebhāṣāprakāśikāyām bhāṣāprakāśikayoḥ bhāṣāprakāśikāsu

Adverb -bhāṣāprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria