Declension table of bhāṣāpariccheda

Deva

MasculineSingularDualPlural
Nominativebhāṣāparicchedaḥ bhāṣāparicchedau bhāṣāparicchedāḥ
Vocativebhāṣāpariccheda bhāṣāparicchedau bhāṣāparicchedāḥ
Accusativebhāṣāparicchedam bhāṣāparicchedau bhāṣāparicchedān
Instrumentalbhāṣāparicchedena bhāṣāparicchedābhyām bhāṣāparicchedaiḥ bhāṣāparicchedebhiḥ
Dativebhāṣāparicchedāya bhāṣāparicchedābhyām bhāṣāparicchedebhyaḥ
Ablativebhāṣāparicchedāt bhāṣāparicchedābhyām bhāṣāparicchedebhyaḥ
Genitivebhāṣāparicchedasya bhāṣāparicchedayoḥ bhāṣāparicchedānām
Locativebhāṣāparicchede bhāṣāparicchedayoḥ bhāṣāparicchedeṣu

Compound bhāṣāpariccheda -

Adverb -bhāṣāparicchedam -bhāṣāparicchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria