Declension table of bhāṣāpāda

Deva

MasculineSingularDualPlural
Nominativebhāṣāpādaḥ bhāṣāpādau bhāṣāpādāḥ
Vocativebhāṣāpāda bhāṣāpādau bhāṣāpādāḥ
Accusativebhāṣāpādam bhāṣāpādau bhāṣāpādān
Instrumentalbhāṣāpādena bhāṣāpādābhyām bhāṣāpādaiḥ bhāṣāpādebhiḥ
Dativebhāṣāpādāya bhāṣāpādābhyām bhāṣāpādebhyaḥ
Ablativebhāṣāpādāt bhāṣāpādābhyām bhāṣāpādebhyaḥ
Genitivebhāṣāpādasya bhāṣāpādayoḥ bhāṣāpādānām
Locativebhāṣāpāde bhāṣāpādayoḥ bhāṣāpādeṣu

Compound bhāṣāpāda -

Adverb -bhāṣāpādam -bhāṣāpādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria