Declension table of ?bhāṣānuśāsana

Deva

NeuterSingularDualPlural
Nominativebhāṣānuśāsanam bhāṣānuśāsane bhāṣānuśāsanāni
Vocativebhāṣānuśāsana bhāṣānuśāsane bhāṣānuśāsanāni
Accusativebhāṣānuśāsanam bhāṣānuśāsane bhāṣānuśāsanāni
Instrumentalbhāṣānuśāsanena bhāṣānuśāsanābhyām bhāṣānuśāsanaiḥ
Dativebhāṣānuśāsanāya bhāṣānuśāsanābhyām bhāṣānuśāsanebhyaḥ
Ablativebhāṣānuśāsanāt bhāṣānuśāsanābhyām bhāṣānuśāsanebhyaḥ
Genitivebhāṣānuśāsanasya bhāṣānuśāsanayoḥ bhāṣānuśāsanānām
Locativebhāṣānuśāsane bhāṣānuśāsanayoḥ bhāṣānuśāsaneṣu

Compound bhāṣānuśāsana -

Adverb -bhāṣānuśāsanam -bhāṣānuśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria